Original

व्यास उवाच ।एष ते संजयो राजन्युद्धमेतद्वदिष्यति ।एतस्य सर्वं संग्रामे नपरोक्षं भविष्यति ॥ ९ ॥

Segmented

व्यास उवाच एष ते संजयो राजन् युद्धम् एतद् वदिष्यति एतस्य सर्वम् संग्रामे न परोक्षम् भविष्यति

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संजयो संजय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वदिष्यति वद् pos=v,p=3,n=s,l=lrt
एतस्य एतद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
pos=i
परोक्षम् परोक्ष pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt