Original

वैशंपायन उवाच ।तस्मिन्ननिच्छति द्रष्टुं संग्रामं श्रोतुमिच्छति ।वराणामीश्वरो दाता संजयाय वरं ददौ ॥ ८ ॥

Segmented

वैशंपायन उवाच तस्मिन्न् अन् इः द्रष्टुम् संग्रामम् श्रोतुम् इच्छति वराणाम् ईश्वरो दाता संजयाय वरम् ददौ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अन् अन् pos=i
इः इष् pos=va,g=m,c=7,n=s,f=part
द्रष्टुम् दृश् pos=vi
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छति इष् pos=va,g=m,c=7,n=s,f=part
वराणाम् वर pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
संजयाय संजय pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit