Original

धृतराष्ट्र उवाच ।न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥ ७ ॥

Segmented

धृतराष्ट्र उवाच न रोचये ज्ञाति-वधम् द्रष्टुम् ब्रह्म-ऋषि-सत्तम युद्धम् एतत् तु अशेषेण शृणुयाम् तव तेजसा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
अशेषेण अशेषेण pos=i
शृणुयाम् श्रु pos=v,p=1,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s