Original

यदि त्विच्छसि संग्रामे द्रष्टुमेनं विशां पते ।चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥ ६ ॥

Segmented

यदि तु इच्छसि संग्रामे द्रष्टुम् एनम् विशाम् पते चक्षुः ददानि ते हन्त युद्धम् एतत् निशामय

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
संग्रामे संग्राम pos=n,g=m,c=7,n=s
द्रष्टुम् दृश् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
हन्त हन्त pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
निशामय निशामय् pos=v,p=2,n=s,l=lot