Original

तेषु कालपरीतेषु विनश्यत्सु च भारत ।कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥ ५ ॥

Segmented

तेषु काल-परीतेषु विनश्यत्सु च भारत काल-पर्यायम् आज्ञाय मा स्म शोके मनः कृथाः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
काल काल pos=n,comp=y
परीतेषु परी pos=va,g=m,c=7,n=p,f=part
विनश्यत्सु विनश् pos=va,g=m,c=7,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
काल काल pos=n,comp=y
पर्यायम् पर्याय pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
मा मा pos=i
स्म स्म pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug