Original

व्यास उवाच ।राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः ।ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम् ॥ ४ ॥

Segmented

व्यास उवाच राजन् परीत-कालाः ते पुत्राः च अन्ये च भूमिपाः ते हनिष्यन्ति संग्रामे समासाद्य इतरेतरम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
परीत परी pos=va,comp=y,f=part
कालाः काल pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
भूमिपाः भूमिप pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
समासाद्य समासादय् pos=vi
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s