Original

रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः ।व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥ ३२ ॥

Segmented

रोहिणीम् पीडयन्न् एष स्थितो राजञ् शनैश्चरः व्यावृत्तम् लक्ष्म सोमस्य भविष्यति महद् भयम्

Analysis

Word Lemma Parse
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
पीडयन्न् पीडय् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
शनैश्चरः शनैश्चर pos=n,g=m,c=1,n=s
व्यावृत्तम् व्यावृत् pos=va,g=n,c=1,n=s,f=part
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s