Original

या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता ।अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥ ३१ ॥

Segmented

या च एषा विश्रुता राजन् त्रैलोक्ये साधु-संमता अरुन्धती तया अपि एष वसिष्ठः पृष्ठतः कृतः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
साधु साधु pos=n,comp=y
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part