Original

उभे संध्ये प्रकाशेते दिशां दाहसमन्विते ।आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥ ३० ॥

Segmented

उभे संध्ये प्रकाशेते दिशाम् दाह-समन्विते आसीद् रुधिर-वर्षम् च अस्थि-वर्षम् च भारत

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=1,n=d
संध्ये संध्या pos=n,g=f,c=1,n=d
प्रकाशेते प्रकाश् pos=v,p=3,n=d,l=lat
दिशाम् दिश् pos=n,g=f,c=6,n=p
दाह दाह pos=n,comp=y
समन्विते समन्वित pos=a,g=f,c=1,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
रुधिर रुधिर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
अस्थि अस्थि pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s