Original

वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम् ।शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥ ३ ॥

Segmented

वैचित्रवीर्यम् राजानम् स रहस्यम् ब्रवीद् इदम् शोचन्तम् आर्तम् ध्यायन्तम् पुत्राणाम् अनयम् तदा

Analysis

Word Lemma Parse
वैचित्रवीर्यम् वैचित्रवीर्य pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
ब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
शोचन्तम् शुच् pos=va,g=m,c=2,n=s,f=part
आर्तम् आर्त pos=a,g=m,c=2,n=s
ध्यायन्तम् ध्या pos=va,g=m,c=2,n=s,f=part
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
अनयम् अनय pos=n,g=m,c=2,n=s
तदा तदा pos=i