Original

कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥ २८ ॥

Segmented

कोकिलाः शतपत्त्राः च चाषा भासाः शुकाः तथा सारसाः च मयूराः च वाचो मुञ्चन्ति दारुणाः

Analysis

Word Lemma Parse
कोकिलाः कोकिल pos=n,g=m,c=1,n=p
शतपत्त्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
चाषा चाष pos=n,g=m,c=1,n=p
भासाः भास pos=n,g=m,c=1,n=p
शुकाः शुक pos=n,g=m,c=1,n=p
तथा तथा pos=i
सारसाः सारस pos=n,g=m,c=1,n=p
pos=i
मयूराः मयूर pos=n,g=m,c=1,n=p
pos=i
वाचो वाच् pos=n,g=f,c=2,n=p
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
दारुणाः दारुण pos=a,g=f,c=2,n=p