Original

अनाहता दुन्दुभयः प्रणदन्ति विशां पते ।अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥ २७ ॥

Segmented

अन् आहताः दुन्दुभयः प्रणदन्ति विशाम् पते अ युक्ताः च प्रवर्तन्ते क्षत्रियाणाम् महा-रथाः

Analysis

Word Lemma Parse
अन् अन् pos=i
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
प्रणदन्ति प्रणद् pos=v,p=3,n=p,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p