Original

अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः ।प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥ २५ ॥

Segmented

अन्तरिक्षे वराहस्य वृषदंशस्य च उभयोः प्रणादम् युध्यतो रात्रौ रौद्रम् नित्यम् प्रलक्षये

Analysis

Word Lemma Parse
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
वराहस्य वराह pos=n,g=m,c=6,n=s
वृषदंशस्य वृषदंश pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
प्रणादम् प्रणाद pos=n,g=m,c=2,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
रौद्रम् रौद्र pos=a,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
प्रलक्षये प्रलक्षय् pos=v,p=1,n=s,l=lat