Original

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ २४ ॥

Segmented

स्वप्स्यन्ति निहता वीरा भूमिम् आवृत्य पार्थिवाः राजानो राज-पुत्राः च शूराः परिघ-बाहवः

Analysis

Word Lemma Parse
स्वप्स्यन्ति स्वप् pos=v,p=3,n=p,l=lrt
निहता निहन् pos=va,g=m,c=1,n=p,f=part
वीरा वीर pos=n,g=m,c=1,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
आवृत्य आवृ pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p