Original

अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम् ।चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥ २३ ॥

Segmented

अलक्ष्यः प्रभया हीनः पौर्णमासीम् च कार्त्तिकीम् चन्द्रो ऽभूद् अग्नि-वर्णः च सम-वर्णे नभस्तले

Analysis

Word Lemma Parse
अलक्ष्यः अलक्ष्य pos=a,g=m,c=1,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
पौर्णमासीम् पौर्णमासी pos=n,g=f,c=2,n=s
pos=i
कार्त्तिकीम् कार्त्तिकी pos=n,g=f,c=2,n=s
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
अग्नि अग्नि pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
pos=i
सम सम pos=n,comp=y
वर्णे वर्ण pos=n,g=n,c=7,n=s
नभस्तले नभस्तल pos=n,g=n,c=7,n=s