Original

श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः ।त्रिवर्णाः परिघाः संधौ भानुमावारयन्त्युत ॥ २१ ॥

Segmented

श्वेत-लोहित-पर्यन्ताः कृष्ण-ग्रीवाः स विद्युतः त्रि-वर्णाः परिघाः संधौ भानुम् आवारयन्ति उत

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
लोहित लोहित pos=a,comp=y
पर्यन्ताः पर्यन्त pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
परिघाः परिघ pos=n,g=m,c=1,n=p
संधौ संधि pos=n,g=f,c=7,n=s
भानुम् भानु pos=n,g=m,c=2,n=s
आवारयन्ति आवारय् pos=v,p=3,n=p,l=lat
उत उत pos=i