Original

उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत ।उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥ २० ॥

Segmented

उभे पूर्व-अपरे संध्ये नित्यम् पश्यामि भारत उदय-अस्तमने सूर्यम् कबन्धैः परिवारितम्

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=f,c=2,n=d
पूर्व पूर्व pos=n,comp=y
अपरे अपर pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
नित्यम् नित्यम् pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
उदय उदय pos=n,comp=y
अस्तमने अस्तमन pos=n,g=n,c=7,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
कबन्धैः कबन्ध pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part