Original

खटाखटेति वाशन्तो भैरवं भयवेदिनः ।कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥ १९ ॥

Segmented

खटाखट-इति वाशन्तो भैरवम् भय-वेदिनः कह्वाः प्रयान्ति मध्येन दक्षिणाम् अभितो दिशम्

Analysis

Word Lemma Parse
खटाखट खटाखट pos=n,comp=y
इति इति pos=i
वाशन्तो वाश् pos=va,g=m,c=1,n=p,f=part
भैरवम् भैरव pos=a,g=n,c=2,n=s
भय भय pos=n,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p
कह्वाः कह्व pos=n,g=m,c=1,n=p
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
मध्येन मध्य pos=n,g=n,c=3,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अभितो अभितस् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s