Original

अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥ १८ ॥

Segmented

अति उग्रम् च प्रपश्यन्ति युद्धम् आनन्दिनो द्विजाः क्रव्यादा भक्षयिष्यन्ति मांसानि गज-वाजिनाम्

Analysis

Word Lemma Parse
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
pos=i
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
युद्धम् युद्ध pos=n,g=n,c=2,n=s
आनन्दिनो आनन्दिन् pos=a,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
क्रव्यादा क्रव्याद pos=n,g=m,c=1,n=p
भक्षयिष्यन्ति भक्षय् pos=v,p=3,n=p,l=lrt
मांसानि मांस pos=n,g=n,c=2,n=p
गज गज pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p