Original

श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः ।संपतन्ति वनान्तेषु समवायांश्च कुर्वते ॥ १७ ॥

Segmented

श्येना गृध्राः च काकाः च कङ्काः च सहिता बलैः संपतन्ति वनान्तेषु समवायान् च कुर्वते

Analysis

Word Lemma Parse
श्येना श्येन pos=n,g=m,c=1,n=p
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
काकाः काक pos=n,g=m,c=1,n=p
pos=i
कङ्काः कङ्क pos=n,g=m,c=1,n=p
pos=i
सहिता सहित pos=a,g=m,c=1,n=p
बलैः बल pos=n,g=n,c=3,n=p
संपतन्ति सम्पत् pos=v,p=3,n=p,l=lat
वनान्तेषु वनान्त pos=n,g=m,c=7,n=p
समवायान् समवाय pos=n,g=m,c=2,n=p
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat