Original

इह युद्धे महाराज भविष्यति महान्क्षयः ।यथेमानि निमित्तानि भयायाद्योपलक्षये ॥ १६ ॥

Segmented

इह युद्धे महा-राज भविष्यति महान् क्षयः यथा इमानि निमित्तानि भयाय अद्य उपलक्षये

Analysis

Word Lemma Parse
इह इह pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महान् महत् pos=a,g=m,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
यथा यथा pos=i
इमानि इदम् pos=n,g=n,c=2,n=p
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
भयाय भय pos=n,g=n,c=4,n=s
अद्य अद्य pos=i
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat