Original

वैशंपायन उवाच ।एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः ।पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥ १५ ॥

Segmented

वैशंपायन उवाच एवम् उक्त्वा स भगवान् कुरूणाम् प्रपितामहः पुनः एव महा-बाहुम् धृतराष्ट्रम् उवाच ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i