Original

दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि ।न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥ १४ ॥

Segmented

दिष्टम् एतत् पुरा च एव न अत्र शोचितुम् अर्हसि न च एव शक्यम् संयन्तुम् यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
pos=i
एव एव pos=i
pos=i
अत्र अत्र pos=i
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
pos=i
एव एव pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
संयन्तुम् संयम् pos=vi
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s