Original

अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ ।पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥ १३ ॥

Segmented

अहम् च कीर्तिम् एतेषाम् कुरूणाम् भरत-ऋषभ पाण्डवानाम् च सर्वेषाम् प्रथयिष्यामि मा शुचः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रथयिष्यामि प्रथय् pos=v,p=1,n=s,l=lrt
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug