Original

प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा ।मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः ॥ ११ ॥

Segmented

प्रकाशम् वा रहस्यम् वा रात्रौ वा यदि वा दिवा मनसा चिन्तितम् अपि सर्वम् वेत्स्यति संजयः

Analysis

Word Lemma Parse
प्रकाशम् प्रकाश pos=a,g=n,c=1,n=s
वा वा pos=i
रहस्यम् रहस्य pos=n,g=n,c=1,n=s
वा वा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
दिवा दिवा pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
वेत्स्यति विद् pos=v,p=3,n=s,l=lrt
संजयः संजय pos=n,g=m,c=1,n=s