Original

चक्षुषा संजयो राजन्दिव्येनैष समन्वितः ।कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥ १० ॥

Segmented

चक्षुषा संजयो राजन् दिव्येन एष समन्वितः कथयिष्यति ते युद्धम् सर्व-ज्ञः च भविष्यति

Analysis

Word Lemma Parse
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
संजयो संजय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कथयिष्यति कथय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt