Original

वैशंपायन उवाच ।ततः पूर्वापरे संध्ये समीक्ष्य भगवानृषिः ।सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः पूर्व-अपरे संध्ये समीक्ष्य भगवान् ऋषिः सर्व-वेद-विदाम् श्रेष्ठो व्यासः सत्यवती-सुतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पूर्व पूर्व pos=n,comp=y
अपरे अपर pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
समीक्ष्य समीक्ष् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s