Original

तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः ।अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः ॥ ९ ॥

Segmented

तेजांसि रिपु-सैन्यानाम् मृद्नन् पुरुष-सत्तमः अग्रे ऽग्रणीः यास्यति नो युद्ध-उपाय-विचक्षणः

Analysis

Word Lemma Parse
तेजांसि तेजस् pos=n,g=n,c=2,n=p
रिपु रिपु pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
मृद्नन् मृद् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
ऽग्रणीः अग्रणी pos=n,g=f,c=1,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=6,n=p
युद्ध युद्ध pos=n,comp=y
उपाय उपाय pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s