Original

यः स वात इवोद्धूतः समरे दुःसहः परैः ।स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ॥ ८ ॥

Segmented

यः स वात इव उद्धूतः समरे दुःसहः परैः स नः पुरो योत्स्यति वै भीमः प्रहरताम् वरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वात वात pos=n,g=m,c=1,n=s
इव इव pos=i
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
दुःसहः दुःसह pos=a,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पुरो पुरस् pos=i
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
वै वै pos=i
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s