Original

एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् ।अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ ७ ॥

Segmented

एष व्यूहामि ते राजन् व्यूहम् परम-दुर्जयम् अचलम् नाम वज्र-आख्यम् विहितम् वज्रपाणिना

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
व्यूहामि व्यूह् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s
अचलम् अचल pos=a,g=m,c=2,n=s
नाम नाम pos=i
वज्र वज्र pos=n,comp=y
आख्यम् आख्या pos=n,g=m,c=2,n=s
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
वज्रपाणिना वज्रपाणि pos=n,g=m,c=3,n=s