Original

एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव ।तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः ॥ ६ ॥

Segmented

एतद् वचनम् आज्ञाय महा-ऋषेः व्यूह पाण्डव तत् श्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
व्यूह व्यूह् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s