Original

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ ५ ॥

Segmented

सूची-मुखम् अनीकम् स्याद् अल्पानाम् बहुभिः सह अस्माकम् च तथा सैन्यम् अल्पीयः सुतराम् परैः

Analysis

Word Lemma Parse
सूची सूचि pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
अनीकम् अनीक pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अल्पानाम् अल्प pos=a,g=m,c=6,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सह सह pos=i
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
तथा तथा pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अल्पीयः अल्पीयस् pos=a,g=n,c=1,n=s
सुतराम् सुतराम् pos=i
परैः पर pos=n,g=m,c=3,n=p