Original

स्रंसन्त इव मज्जानो योधानां भरतर्षभ ।दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ ४४ ॥

Segmented

स्रंसन्त इव मज्जानो योधानाम् भरत-ऋषभ दृष्ट्वा अग्रतस् भीमसेनम् गदा-पाणिम् अवस्थितम्

Analysis

Word Lemma Parse
स्रंसन्त स्रंस् pos=v,p=3,n=p,l=lat
इव इव pos=i
मज्जानो मज्जन् pos=n,g=m,c=1,n=p
योधानाम् योध pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
अग्रतस् अग्रतस् pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
गदा गदा pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part