Original

एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ।व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ ४३ ॥

Segmented

एवम् ते पुरुष-व्याघ्राः पाण्डवा युद्ध-नन्दिन् व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
नन्दिन् नन्दिन् pos=a,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s