Original

महतां सपताकानामादित्यसमतेजसाम् ।सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ ४२ ॥

Segmented

महताम् स पताका आदित्य-सम-तेजस् सर्वम् झणझणीभूतम् आसीत् ताल-वनेषु इव

Analysis

Word Lemma Parse
महताम् महत् pos=a,g=m,c=6,n=p
pos=i
पताका पताका pos=n,g=m,c=6,n=p
आदित्य आदित्य pos=n,comp=y
सम सम pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
झणझणीभूतम् झणझणीभूत pos=a,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
ताल ताल pos=n,comp=y
वनेषु वन pos=n,g=n,c=7,n=p
इव इव pos=i