Original

ध्वजानां धूयमानानां सहसा मातरिश्वना ।किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ॥ ४१ ॥

Segmented

ध्वजानाम् धूयमानानाम् सहसा मातरिश्वना किङ्किणी-जाल-नद्धानाम् काञ्चन-स्रग्वत् रवैः

Analysis

Word Lemma Parse
ध्वजानाम् ध्वज pos=n,g=m,c=6,n=p
धूयमानानाम् धू pos=va,g=m,c=6,n=p,f=part
सहसा सहसा pos=i
मातरिश्वना मातरिश्वन् pos=n,g=m,c=3,n=s
किङ्किणी किङ्किणी pos=n,comp=y
जाल जाल pos=n,comp=y
नद्धानाम् नह् pos=va,g=m,c=6,n=p,f=part
काञ्चन काञ्चन pos=a,comp=y
स्रग्वत् स्रग्वत् pos=a,g=m,c=6,n=p
रवैः रव pos=n,g=m,c=3,n=p