Original

निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् ।प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन ॥ ४० ॥

Segmented

निर्घाता बहवो राजन् दिक्षु सर्वासु च अभवन् प्रादुरासीद् रजः तीव्रम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
निर्घाता निर्घात pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
रजः रजस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s