Original

अथ सज्जीयमानेषु सैन्येषु भरतर्षभ ।निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह ।व्यशीर्यत सनादा च तदा भरतसत्तम ॥ ३९ ॥

Segmented

अथ सज्जीयमानेषु भरत-ऋषभ निष्प्रभो ऽभ्युदियात् सूर्यः स घोषः भूः चचाल ह व्यशीर्यत स नादा च तदा भरत-सत्तम

Analysis

Word Lemma Parse
अथ अथ pos=i
सज्जीयमानेषु सैन्य pos=n,g=n,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निष्प्रभो निष्प्रभ pos=a,g=m,c=1,n=s
ऽभ्युदियात् अभ्युदि pos=v,p=3,n=s,l=vidhilin
सूर्यः सूर्य pos=n,g=m,c=1,n=s
pos=i
घोषः घोष pos=n,g=m,c=1,n=s
भूः भू pos=n,g=f,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan
pos=i
नादा नाद pos=n,g=f,c=1,n=s
pos=i
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s