Original

विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः ।रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् ॥ ३७ ॥

Segmented

विष्वक्-वाताः च वान्ति उग्राः नीचैः शर्कर-कर्षिन् रजः च उद्धू तु तमसा छादयत् जगत्

Analysis

Word Lemma Parse
विष्वक् विष्वञ्च् pos=a,comp=y
वाताः वात pos=n,g=m,c=1,n=p
pos=i
वान्ति वा pos=v,p=3,n=p,l=lat
उग्राः उग्र pos=a,g=m,c=1,n=p
नीचैः नीचैस् pos=i
शर्कर शर्कर pos=n,comp=y
कर्षिन् कर्षिन् pos=a,g=m,c=1,n=p
रजः रजस् pos=n,g=n,c=1,n=s
pos=i
उद्धू उद्धू pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
तमसा तमस् pos=n,g=n,c=3,n=s
छादयत् छादय् pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=2,n=s