Original

संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति ।प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ ३६ ॥

Segmented

संध्याम् तिष्ठत्सु सैन्येषु सूर्यस्य उदयनम् प्रति प्रावात् स पृषतः वायुः अनभ्रे स्तनयित्नुमान्

Analysis

Word Lemma Parse
संध्याम् संध्या pos=n,g=f,c=2,n=s
तिष्ठत्सु स्था pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
उदयनम् उदयन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
प्रावात् प्रवा pos=v,p=3,n=s,l=lan
pos=i
पृषतः पृषत pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
अनभ्रे अनभ्र pos=a,g=n,c=7,n=s
स्तनयित्नुमान् स्तनयित्नुमत् pos=a,g=m,c=1,n=s