Original

यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् ।अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ ३५ ॥

Segmented

यम् प्रतिव्यूह्य तिष्ठन्ति पाण्डवाः ते वाहिनीम् अजेयो मानुषे लोके पाण्डवैः अभिरक्षितः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
प्रतिव्यूह्य प्रतिव्यूह् pos=vi
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अजेयो अजेय pos=a,g=m,c=1,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part