Original

वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः ।चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ ३४ ॥

Segmented

वज्रो नाम एष तु व्यूहो दुर्भिदः सर्वतोमुखः चाप-विद्युत्-ध्वजः घोरो गुप्तो गाण्डीवधन्वना

Analysis

Word Lemma Parse
वज्रो वज्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
व्यूहो व्यूह pos=n,g=m,c=1,n=s
दुर्भिदः दुर्भिद pos=a,g=m,c=1,n=s
सर्वतोमुखः सर्वतोमुख pos=a,g=m,c=1,n=s
चाप चाप pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s