Original

तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् ।न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ॥ ३३ ॥

Segmented

तम् अर्कम् इव दुष्प्रेक्ष्यम् तपन्तम् रश्मिमालिनम् न शेकुः सर्वतो योधाः प्रतिवीक्षितुम् अन्तिके

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
इव इव pos=i
दुष्प्रेक्ष्यम् दुष्प्रेक्ष्य pos=a,g=m,c=2,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
रश्मिमालिनम् रश्मिमालिन् pos=n,g=m,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
सर्वतो सर्वतस् pos=i
योधाः योध pos=n,g=m,c=1,n=p
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
अन्तिके अन्तिक pos=n,g=n,c=7,n=s