Original

क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः ।राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ ३१ ॥

Segmented

क्षरन्त इव जीमूता मद-आर्द्राः पद्म-गन्धिन् राजानम् अन्वयुः पश्चात् चल् इव पर्वताः

Analysis

Word Lemma Parse
क्षरन्त क्षर् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
जीमूता जीमूत pos=n,g=m,c=1,n=p
मद मद pos=n,comp=y
आर्द्राः आर्द्र pos=a,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
पश्चात् पश्चात् pos=i
चल् चल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p