Original

वारणा दशसाहस्राः प्रभिन्नकरटामुखाः ।शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ ३० ॥

Segmented

वारणा दश-साहस्राः प्रभिद्-करटामुखाः शूरा हेम-मयैः जालैः दीप्यमाना इव अचलाः

Analysis

Word Lemma Parse
वारणा वारण pos=n,g=m,c=1,n=p
दश दशन् pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखाः करटामुख pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
जालैः जाल pos=n,g=n,c=3,n=p
दीप्यमाना दीप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p