Original

त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् ।अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ॥ २८ ॥

Segmented

त्वदीयानाम् परेषाम् च रथेषु विविधान् ध्वजान् अभिभूय अर्जुनस्य एकः ध्वजः तस्थौ महा-कपिः

Analysis

Word Lemma Parse
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
रथेषु रथ pos=n,g=m,c=7,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
अभिभूय अभिभू pos=vi
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s