Original

समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः ।भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ २७ ॥

Segmented

समुत्सर्प्य ततः पश्चाद् धृष्टद्युम्नो महा-रथः भ्रातृभिः सह पुत्रैः च सो ऽभ्यरक्षद् युधिष्ठिरम्

Analysis

Word Lemma Parse
समुत्सर्प्य समुत्सर्पय् pos=vi
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यरक्षद् अभिरक्ष् pos=v,p=3,n=s,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s