Original

तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः ।नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ २६ ॥

Segmented

तेषाम् आदित्य-चन्द्र-आभाः कनक-उत्तम-भूषणाः नाना चिह्न-धराः राजन् रथेषु आसन् महा-ध्वजाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आदित्य आदित्य pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
कनक कनक pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
नाना नाना pos=i
चिह्न चिह्न pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रथेषु रथ pos=n,g=m,c=7,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p