Original

अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः ।विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी ॥ २५ ॥

Segmented

अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महा-मनाः विराटम् अन्वयात् पश्चात् पाण्डव-अर्थे पराक्रमी

Analysis

Word Lemma Parse
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
pos=i
पाञ्चाल्यो पाञ्चाल्य pos=n,g=m,c=1,n=s
यज्ञसेनो यज्ञसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
अन्वयात् अनुया pos=v,p=3,n=s,l=lun
पश्चात् पश्चात् pos=i
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s