Original

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः ।बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ २४ ॥

Segmented

राजा तु मध्यम-अनीके कुन्ती-पुत्रः युधिष्ठिरः बृहद्भिः कुञ्जरैः मत्तैः चल् अचलैः इव

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
मध्यम मध्यम pos=a,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
बृहद्भिः बृहत् pos=a,g=m,c=3,n=p
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
चल् चल् pos=va,g=m,c=3,n=p,f=part
अचलैः अचल pos=n,g=m,c=3,n=p
इव इव pos=i